Declension table of ?anusamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanusamayiṣyamāṇaḥ anusamayiṣyamāṇau anusamayiṣyamāṇāḥ
Vocativeanusamayiṣyamāṇa anusamayiṣyamāṇau anusamayiṣyamāṇāḥ
Accusativeanusamayiṣyamāṇam anusamayiṣyamāṇau anusamayiṣyamāṇān
Instrumentalanusamayiṣyamāṇena anusamayiṣyamāṇābhyām anusamayiṣyamāṇaiḥ anusamayiṣyamāṇebhiḥ
Dativeanusamayiṣyamāṇāya anusamayiṣyamāṇābhyām anusamayiṣyamāṇebhyaḥ
Ablativeanusamayiṣyamāṇāt anusamayiṣyamāṇābhyām anusamayiṣyamāṇebhyaḥ
Genitiveanusamayiṣyamāṇasya anusamayiṣyamāṇayoḥ anusamayiṣyamāṇānām
Locativeanusamayiṣyamāṇe anusamayiṣyamāṇayoḥ anusamayiṣyamāṇeṣu

Compound anusamayiṣyamāṇa -

Adverb -anusamayiṣyamāṇam -anusamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria