Declension table of ?anusaṃsthita

Deva

MasculineSingularDualPlural
Nominativeanusaṃsthitaḥ anusaṃsthitau anusaṃsthitāḥ
Vocativeanusaṃsthita anusaṃsthitau anusaṃsthitāḥ
Accusativeanusaṃsthitam anusaṃsthitau anusaṃsthitān
Instrumentalanusaṃsthitena anusaṃsthitābhyām anusaṃsthitaiḥ anusaṃsthitebhiḥ
Dativeanusaṃsthitāya anusaṃsthitābhyām anusaṃsthitebhyaḥ
Ablativeanusaṃsthitāt anusaṃsthitābhyām anusaṃsthitebhyaḥ
Genitiveanusaṃsthitasya anusaṃsthitayoḥ anusaṃsthitānām
Locativeanusaṃsthite anusaṃsthitayoḥ anusaṃsthiteṣu

Compound anusaṃsthita -

Adverb -anusaṃsthitam -anusaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria