सुबन्तावली ?अनुसन्धायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअनुसन्धायिनी अनुसन्धायिन्यौ अनुसन्धायिन्यः
सम्बोधनम्अनुसन्धायिनि अनुसन्धायिन्यौ अनुसन्धायिन्यः
द्वितीयाअनुसन्धायिनीम् अनुसन्धायिन्यौ अनुसन्धायिनीः
तृतीयाअनुसन्धायिन्या अनुसन्धायिनीभ्याम् अनुसन्धायिनीभिः
चतुर्थीअनुसन्धायिन्यै अनुसन्धायिनीभ्याम् अनुसन्धायिनीभ्यः
पञ्चमीअनुसन्धायिन्याः अनुसन्धायिनीभ्याम् अनुसन्धायिनीभ्यः
षष्ठीअनुसन्धायिन्याः अनुसन्धायिन्योः अनुसन्धायिनीनाम्
सप्तमीअनुसन्धायिन्याम् अनुसन्धायिन्योः अनुसन्धायिनीषु

समास अनुसन्धायिनि अनुसन्धायिनी

अव्यय ॰अनुसन्धायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria