Declension table of ?anurudhyantī

Deva

FeminineSingularDualPlural
Nominativeanurudhyantī anurudhyantyau anurudhyantyaḥ
Vocativeanurudhyanti anurudhyantyau anurudhyantyaḥ
Accusativeanurudhyantīm anurudhyantyau anurudhyantīḥ
Instrumentalanurudhyantyā anurudhyantībhyām anurudhyantībhiḥ
Dativeanurudhyantyai anurudhyantībhyām anurudhyantībhyaḥ
Ablativeanurudhyantyāḥ anurudhyantībhyām anurudhyantībhyaḥ
Genitiveanurudhyantyāḥ anurudhyantyoḥ anurudhyantīnām
Locativeanurudhyantyām anurudhyantyoḥ anurudhyantīṣu

Compound anurudhyanti - anurudhyantī -

Adverb -anurudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria