Declension table of ?anurudhyamānā

Deva

FeminineSingularDualPlural
Nominativeanurudhyamānā anurudhyamāne anurudhyamānāḥ
Vocativeanurudhyamāne anurudhyamāne anurudhyamānāḥ
Accusativeanurudhyamānām anurudhyamāne anurudhyamānāḥ
Instrumentalanurudhyamānayā anurudhyamānābhyām anurudhyamānābhiḥ
Dativeanurudhyamānāyai anurudhyamānābhyām anurudhyamānābhyaḥ
Ablativeanurudhyamānāyāḥ anurudhyamānābhyām anurudhyamānābhyaḥ
Genitiveanurudhyamānāyāḥ anurudhyamānayoḥ anurudhyamānānām
Locativeanurudhyamānāyām anurudhyamānayoḥ anurudhyamānāsu

Adverb -anurudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria