Declension table of ?anuruddhavatī

Deva

FeminineSingularDualPlural
Nominativeanuruddhavatī anuruddhavatyau anuruddhavatyaḥ
Vocativeanuruddhavati anuruddhavatyau anuruddhavatyaḥ
Accusativeanuruddhavatīm anuruddhavatyau anuruddhavatīḥ
Instrumentalanuruddhavatyā anuruddhavatībhyām anuruddhavatībhiḥ
Dativeanuruddhavatyai anuruddhavatībhyām anuruddhavatībhyaḥ
Ablativeanuruddhavatyāḥ anuruddhavatībhyām anuruddhavatībhyaḥ
Genitiveanuruddhavatyāḥ anuruddhavatyoḥ anuruddhavatīnām
Locativeanuruddhavatyām anuruddhavatyoḥ anuruddhavatīṣu

Compound anuruddhavati - anuruddhavatī -

Adverb -anuruddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria