Declension table of ?anurodhitavyā

Deva

FeminineSingularDualPlural
Nominativeanurodhitavyā anurodhitavye anurodhitavyāḥ
Vocativeanurodhitavye anurodhitavye anurodhitavyāḥ
Accusativeanurodhitavyām anurodhitavye anurodhitavyāḥ
Instrumentalanurodhitavyayā anurodhitavyābhyām anurodhitavyābhiḥ
Dativeanurodhitavyāyai anurodhitavyābhyām anurodhitavyābhyaḥ
Ablativeanurodhitavyāyāḥ anurodhitavyābhyām anurodhitavyābhyaḥ
Genitiveanurodhitavyāyāḥ anurodhitavyayoḥ anurodhitavyānām
Locativeanurodhitavyāyām anurodhitavyayoḥ anurodhitavyāsu

Adverb -anurodhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria