Declension table of ?anurodhitavya

Deva

NeuterSingularDualPlural
Nominativeanurodhitavyam anurodhitavye anurodhitavyāni
Vocativeanurodhitavya anurodhitavye anurodhitavyāni
Accusativeanurodhitavyam anurodhitavye anurodhitavyāni
Instrumentalanurodhitavyena anurodhitavyābhyām anurodhitavyaiḥ
Dativeanurodhitavyāya anurodhitavyābhyām anurodhitavyebhyaḥ
Ablativeanurodhitavyāt anurodhitavyābhyām anurodhitavyebhyaḥ
Genitiveanurodhitavyasya anurodhitavyayoḥ anurodhitavyānām
Locativeanurodhitavye anurodhitavyayoḥ anurodhitavyeṣu

Compound anurodhitavya -

Adverb -anurodhitavyam -anurodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria