Declension table of ?anurodhitavya

Deva

MasculineSingularDualPlural
Nominativeanurodhitavyaḥ anurodhitavyau anurodhitavyāḥ
Vocativeanurodhitavya anurodhitavyau anurodhitavyāḥ
Accusativeanurodhitavyam anurodhitavyau anurodhitavyān
Instrumentalanurodhitavyena anurodhitavyābhyām anurodhitavyaiḥ anurodhitavyebhiḥ
Dativeanurodhitavyāya anurodhitavyābhyām anurodhitavyebhyaḥ
Ablativeanurodhitavyāt anurodhitavyābhyām anurodhitavyebhyaḥ
Genitiveanurodhitavyasya anurodhitavyayoḥ anurodhitavyānām
Locativeanurodhitavye anurodhitavyayoḥ anurodhitavyeṣu

Compound anurodhitavya -

Adverb -anurodhitavyam -anurodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria