Declension table of ?anurodhiṣyat

Deva

NeuterSingularDualPlural
Nominativeanurodhiṣyat anurodhiṣyantī anurodhiṣyatī anurodhiṣyanti
Vocativeanurodhiṣyat anurodhiṣyantī anurodhiṣyatī anurodhiṣyanti
Accusativeanurodhiṣyat anurodhiṣyantī anurodhiṣyatī anurodhiṣyanti
Instrumentalanurodhiṣyatā anurodhiṣyadbhyām anurodhiṣyadbhiḥ
Dativeanurodhiṣyate anurodhiṣyadbhyām anurodhiṣyadbhyaḥ
Ablativeanurodhiṣyataḥ anurodhiṣyadbhyām anurodhiṣyadbhyaḥ
Genitiveanurodhiṣyataḥ anurodhiṣyatoḥ anurodhiṣyatām
Locativeanurodhiṣyati anurodhiṣyatoḥ anurodhiṣyatsu

Adverb -anurodhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria