Declension table of ?anurodhiṣyat

Deva

MasculineSingularDualPlural
Nominativeanurodhiṣyan anurodhiṣyantau anurodhiṣyantaḥ
Vocativeanurodhiṣyan anurodhiṣyantau anurodhiṣyantaḥ
Accusativeanurodhiṣyantam anurodhiṣyantau anurodhiṣyataḥ
Instrumentalanurodhiṣyatā anurodhiṣyadbhyām anurodhiṣyadbhiḥ
Dativeanurodhiṣyate anurodhiṣyadbhyām anurodhiṣyadbhyaḥ
Ablativeanurodhiṣyataḥ anurodhiṣyadbhyām anurodhiṣyadbhyaḥ
Genitiveanurodhiṣyataḥ anurodhiṣyatoḥ anurodhiṣyatām
Locativeanurodhiṣyati anurodhiṣyatoḥ anurodhiṣyatsu

Compound anurodhiṣyat -

Adverb -anurodhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria