Declension table of ?anurodhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanurodhiṣyantī anurodhiṣyantyau anurodhiṣyantyaḥ
Vocativeanurodhiṣyanti anurodhiṣyantyau anurodhiṣyantyaḥ
Accusativeanurodhiṣyantīm anurodhiṣyantyau anurodhiṣyantīḥ
Instrumentalanurodhiṣyantyā anurodhiṣyantībhyām anurodhiṣyantībhiḥ
Dativeanurodhiṣyantyai anurodhiṣyantībhyām anurodhiṣyantībhyaḥ
Ablativeanurodhiṣyantyāḥ anurodhiṣyantībhyām anurodhiṣyantībhyaḥ
Genitiveanurodhiṣyantyāḥ anurodhiṣyantyoḥ anurodhiṣyantīnām
Locativeanurodhiṣyantyām anurodhiṣyantyoḥ anurodhiṣyantīṣu

Compound anurodhiṣyanti - anurodhiṣyantī -

Adverb -anurodhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria