Declension table of ?anurodhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanurodhiṣyamāṇā anurodhiṣyamāṇe anurodhiṣyamāṇāḥ
Vocativeanurodhiṣyamāṇe anurodhiṣyamāṇe anurodhiṣyamāṇāḥ
Accusativeanurodhiṣyamāṇām anurodhiṣyamāṇe anurodhiṣyamāṇāḥ
Instrumentalanurodhiṣyamāṇayā anurodhiṣyamāṇābhyām anurodhiṣyamāṇābhiḥ
Dativeanurodhiṣyamāṇāyai anurodhiṣyamāṇābhyām anurodhiṣyamāṇābhyaḥ
Ablativeanurodhiṣyamāṇāyāḥ anurodhiṣyamāṇābhyām anurodhiṣyamāṇābhyaḥ
Genitiveanurodhiṣyamāṇāyāḥ anurodhiṣyamāṇayoḥ anurodhiṣyamāṇānām
Locativeanurodhiṣyamāṇāyām anurodhiṣyamāṇayoḥ anurodhiṣyamāṇāsu

Adverb -anurodhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria