Declension table of ?anurodhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanurodhiṣyamāṇam anurodhiṣyamāṇe anurodhiṣyamāṇāni
Vocativeanurodhiṣyamāṇa anurodhiṣyamāṇe anurodhiṣyamāṇāni
Accusativeanurodhiṣyamāṇam anurodhiṣyamāṇe anurodhiṣyamāṇāni
Instrumentalanurodhiṣyamāṇena anurodhiṣyamāṇābhyām anurodhiṣyamāṇaiḥ
Dativeanurodhiṣyamāṇāya anurodhiṣyamāṇābhyām anurodhiṣyamāṇebhyaḥ
Ablativeanurodhiṣyamāṇāt anurodhiṣyamāṇābhyām anurodhiṣyamāṇebhyaḥ
Genitiveanurodhiṣyamāṇasya anurodhiṣyamāṇayoḥ anurodhiṣyamāṇānām
Locativeanurodhiṣyamāṇe anurodhiṣyamāṇayoḥ anurodhiṣyamāṇeṣu

Compound anurodhiṣyamāṇa -

Adverb -anurodhiṣyamāṇam -anurodhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria