Declension table of ?anurīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanurīyamāṇā anurīyamāṇe anurīyamāṇāḥ
Vocativeanurīyamāṇe anurīyamāṇe anurīyamāṇāḥ
Accusativeanurīyamāṇām anurīyamāṇe anurīyamāṇāḥ
Instrumentalanurīyamāṇayā anurīyamāṇābhyām anurīyamāṇābhiḥ
Dativeanurīyamāṇāyai anurīyamāṇābhyām anurīyamāṇābhyaḥ
Ablativeanurīyamāṇāyāḥ anurīyamāṇābhyām anurīyamāṇābhyaḥ
Genitiveanurīyamāṇāyāḥ anurīyamāṇayoḥ anurīyamāṇānām
Locativeanurīyamāṇāyām anurīyamāṇayoḥ anurīyamāṇāsu

Adverb -anurīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria