Declension table of ?anurīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanurīyamāṇam anurīyamāṇe anurīyamāṇāni
Vocativeanurīyamāṇa anurīyamāṇe anurīyamāṇāni
Accusativeanurīyamāṇam anurīyamāṇe anurīyamāṇāni
Instrumentalanurīyamāṇena anurīyamāṇābhyām anurīyamāṇaiḥ
Dativeanurīyamāṇāya anurīyamāṇābhyām anurīyamāṇebhyaḥ
Ablativeanurīyamāṇāt anurīyamāṇābhyām anurīyamāṇebhyaḥ
Genitiveanurīyamāṇasya anurīyamāṇayoḥ anurīyamāṇānām
Locativeanurīyamāṇe anurīyamāṇayoḥ anurīyamāṇeṣu

Compound anurīyamāṇa -

Adverb -anurīyamāṇam -anurīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria