Declension table of ?anurīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanurīyamāṇaḥ anurīyamāṇau anurīyamāṇāḥ
Vocativeanurīyamāṇa anurīyamāṇau anurīyamāṇāḥ
Accusativeanurīyamāṇam anurīyamāṇau anurīyamāṇān
Instrumentalanurīyamāṇena anurīyamāṇābhyām anurīyamāṇaiḥ anurīyamāṇebhiḥ
Dativeanurīyamāṇāya anurīyamāṇābhyām anurīyamāṇebhyaḥ
Ablativeanurīyamāṇāt anurīyamāṇābhyām anurīyamāṇebhyaḥ
Genitiveanurīyamāṇasya anurīyamāṇayoḥ anurīyamāṇānām
Locativeanurīyamāṇe anurīyamāṇayoḥ anurīyamāṇeṣu

Compound anurīyamāṇa -

Adverb -anurīyamāṇam -anurīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria