सुबन्तावली ?अनुरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुरिष्यन्ती अनुरिष्यन्त्यौ अनुरिष्यन्त्यः
सम्बोधनम्अनुरिष्यन्ति अनुरिष्यन्त्यौ अनुरिष्यन्त्यः
द्वितीयाअनुरिष्यन्तीम् अनुरिष्यन्त्यौ अनुरिष्यन्तीः
तृतीयाअनुरिष्यन्त्या अनुरिष्यन्तीभ्याम् अनुरिष्यन्तीभिः
चतुर्थीअनुरिष्यन्त्यै अनुरिष्यन्तीभ्याम् अनुरिष्यन्तीभ्यः
पञ्चमीअनुरिष्यन्त्याः अनुरिष्यन्तीभ्याम् अनुरिष्यन्तीभ्यः
षष्ठीअनुरिष्यन्त्याः अनुरिष्यन्त्योः अनुरिष्यन्तीनाम्
सप्तमीअनुरिष्यन्त्याम् अनुरिष्यन्त्योः अनुरिष्यन्तीषु

समास अनुरिष्यन्ति अनुरिष्यन्ती

अव्यय ॰अनुरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria