सुबन्तावली ?अनुरेषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुरेषितव्यः अनुरेषितव्यौ अनुरेषितव्याः
सम्बोधनम्अनुरेषितव्य अनुरेषितव्यौ अनुरेषितव्याः
द्वितीयाअनुरेषितव्यम् अनुरेषितव्यौ अनुरेषितव्यान्
तृतीयाअनुरेषितव्येन अनुरेषितव्याभ्याम् अनुरेषितव्यैः अनुरेषितव्येभिः
चतुर्थीअनुरेषितव्याय अनुरेषितव्याभ्याम् अनुरेषितव्येभ्यः
पञ्चमीअनुरेषितव्यात् अनुरेषितव्याभ्याम् अनुरेषितव्येभ्यः
षष्ठीअनुरेषितव्यस्य अनुरेषितव्ययोः अनुरेषितव्यानाम्
सप्तमीअनुरेषितव्ये अनुरेषितव्ययोः अनुरेषितव्येषु

समास अनुरेषितव्य

अव्यय ॰अनुरेषितव्यम् ॰अनुरेषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria