सुबन्तावली ?अनुरेषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुरेषिष्यन्ती अनुरेषिष्यन्त्यौ अनुरेषिष्यन्त्यः
सम्बोधनम्अनुरेषिष्यन्ति अनुरेषिष्यन्त्यौ अनुरेषिष्यन्त्यः
द्वितीयाअनुरेषिष्यन्तीम् अनुरेषिष्यन्त्यौ अनुरेषिष्यन्तीः
तृतीयाअनुरेषिष्यन्त्या अनुरेषिष्यन्तीभ्याम् अनुरेषिष्यन्तीभिः
चतुर्थीअनुरेषिष्यन्त्यै अनुरेषिष्यन्तीभ्याम् अनुरेषिष्यन्तीभ्यः
पञ्चमीअनुरेषिष्यन्त्याः अनुरेषिष्यन्तीभ्याम् अनुरेषिष्यन्तीभ्यः
षष्ठीअनुरेषिष्यन्त्याः अनुरेषिष्यन्त्योः अनुरेषिष्यन्तीनाम्
सप्तमीअनुरेषिष्यन्त्याम् अनुरेषिष्यन्त्योः अनुरेषिष्यन्तीषु

समास अनुरेषिष्यन्ति अनुरेषिष्यन्ती

अव्यय ॰अनुरेषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria