सुबन्तावली ?अनुरेषिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअनुरेषिष्यमाणा अनुरेषिष्यमाणे अनुरेषिष्यमाणाः
सम्बोधनम्अनुरेषिष्यमाणे अनुरेषिष्यमाणे अनुरेषिष्यमाणाः
द्वितीयाअनुरेषिष्यमाणाम् अनुरेषिष्यमाणे अनुरेषिष्यमाणाः
तृतीयाअनुरेषिष्यमाणया अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणाभिः
चतुर्थीअनुरेषिष्यमाणायै अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणाभ्यः
पञ्चमीअनुरेषिष्यमाणायाः अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणाभ्यः
षष्ठीअनुरेषिष्यमाणायाः अनुरेषिष्यमाणयोः अनुरेषिष्यमाणानाम्
सप्तमीअनुरेषिष्यमाणायाम् अनुरेषिष्यमाणयोः अनुरेषिष्यमाणासु

अव्यय ॰अनुरेषिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria