सुबन्तावली ?अनुरेषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुरेषिष्यमाणः अनुरेषिष्यमाणौ अनुरेषिष्यमाणाः
सम्बोधनम्अनुरेषिष्यमाण अनुरेषिष्यमाणौ अनुरेषिष्यमाणाः
द्वितीयाअनुरेषिष्यमाणम् अनुरेषिष्यमाणौ अनुरेषिष्यमाणान्
तृतीयाअनुरेषिष्यमाणेन अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणैः अनुरेषिष्यमाणेभिः
चतुर्थीअनुरेषिष्यमाणाय अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणेभ्यः
पञ्चमीअनुरेषिष्यमाणात् अनुरेषिष्यमाणाभ्याम् अनुरेषिष्यमाणेभ्यः
षष्ठीअनुरेषिष्यमाणस्य अनुरेषिष्यमाणयोः अनुरेषिष्यमाणानाम्
सप्तमीअनुरेषिष्यमाणे अनुरेषिष्यमाणयोः अनुरेषिष्यमाणेषु

समास अनुरेषिष्यमाण

अव्यय ॰अनुरेषिष्यमाणम् ॰अनुरेषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria