Declension table of ?anurayiṣyat

Deva

MasculineSingularDualPlural
Nominativeanurayiṣyan anurayiṣyantau anurayiṣyantaḥ
Vocativeanurayiṣyan anurayiṣyantau anurayiṣyantaḥ
Accusativeanurayiṣyantam anurayiṣyantau anurayiṣyataḥ
Instrumentalanurayiṣyatā anurayiṣyadbhyām anurayiṣyadbhiḥ
Dativeanurayiṣyate anurayiṣyadbhyām anurayiṣyadbhyaḥ
Ablativeanurayiṣyataḥ anurayiṣyadbhyām anurayiṣyadbhyaḥ
Genitiveanurayiṣyataḥ anurayiṣyatoḥ anurayiṣyatām
Locativeanurayiṣyati anurayiṣyatoḥ anurayiṣyatsu

Compound anurayiṣyat -

Adverb -anurayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria