सुबन्तावली ?अनुरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुरयिष्यन्ती अनुरयिष्यन्त्यौ अनुरयिष्यन्त्यः
सम्बोधनम्अनुरयिष्यन्ति अनुरयिष्यन्त्यौ अनुरयिष्यन्त्यः
द्वितीयाअनुरयिष्यन्तीम् अनुरयिष्यन्त्यौ अनुरयिष्यन्तीः
तृतीयाअनुरयिष्यन्त्या अनुरयिष्यन्तीभ्याम् अनुरयिष्यन्तीभिः
चतुर्थीअनुरयिष्यन्त्यै अनुरयिष्यन्तीभ्याम् अनुरयिष्यन्तीभ्यः
पञ्चमीअनुरयिष्यन्त्याः अनुरयिष्यन्तीभ्याम् अनुरयिष्यन्तीभ्यः
षष्ठीअनुरयिष्यन्त्याः अनुरयिष्यन्त्योः अनुरयिष्यन्तीनाम्
सप्तमीअनुरयिष्यन्त्याम् अनुरयिष्यन्त्योः अनुरयिष्यन्तीषु

समास अनुरयिष्यन्ति अनुरयिष्यन्ती

अव्यय ॰अनुरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria