Declension table of ?anurayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanurayiṣyamāṇā anurayiṣyamāṇe anurayiṣyamāṇāḥ
Vocativeanurayiṣyamāṇe anurayiṣyamāṇe anurayiṣyamāṇāḥ
Accusativeanurayiṣyamāṇām anurayiṣyamāṇe anurayiṣyamāṇāḥ
Instrumentalanurayiṣyamāṇayā anurayiṣyamāṇābhyām anurayiṣyamāṇābhiḥ
Dativeanurayiṣyamāṇāyai anurayiṣyamāṇābhyām anurayiṣyamāṇābhyaḥ
Ablativeanurayiṣyamāṇāyāḥ anurayiṣyamāṇābhyām anurayiṣyamāṇābhyaḥ
Genitiveanurayiṣyamāṇāyāḥ anurayiṣyamāṇayoḥ anurayiṣyamāṇānām
Locativeanurayiṣyamāṇāyām anurayiṣyamāṇayoḥ anurayiṣyamāṇāsu

Adverb -anurayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria