सुबन्तावली ?अनुरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुरयिष्यमाणः अनुरयिष्यमाणौ अनुरयिष्यमाणाः
सम्बोधनम्अनुरयिष्यमाण अनुरयिष्यमाणौ अनुरयिष्यमाणाः
द्वितीयाअनुरयिष्यमाणम् अनुरयिष्यमाणौ अनुरयिष्यमाणान्
तृतीयाअनुरयिष्यमाणेन अनुरयिष्यमाणाभ्याम् अनुरयिष्यमाणैः अनुरयिष्यमाणेभिः
चतुर्थीअनुरयिष्यमाणाय अनुरयिष्यमाणाभ्याम् अनुरयिष्यमाणेभ्यः
पञ्चमीअनुरयिष्यमाणात् अनुरयिष्यमाणाभ्याम् अनुरयिष्यमाणेभ्यः
षष्ठीअनुरयिष्यमाणस्य अनुरयिष्यमाणयोः अनुरयिष्यमाणानाम्
सप्तमीअनुरयिष्यमाणे अनुरयिष्यमाणयोः अनुरयिष्यमाणेषु

समास अनुरयिष्यमाण

अव्यय ॰अनुरयिष्यमाणम् ॰अनुरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria