Declension table of ?anurayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanurayiṣyamāṇaḥ anurayiṣyamāṇau anurayiṣyamāṇāḥ
Vocativeanurayiṣyamāṇa anurayiṣyamāṇau anurayiṣyamāṇāḥ
Accusativeanurayiṣyamāṇam anurayiṣyamāṇau anurayiṣyamāṇān
Instrumentalanurayiṣyamāṇena anurayiṣyamāṇābhyām anurayiṣyamāṇaiḥ anurayiṣyamāṇebhiḥ
Dativeanurayiṣyamāṇāya anurayiṣyamāṇābhyām anurayiṣyamāṇebhyaḥ
Ablativeanurayiṣyamāṇāt anurayiṣyamāṇābhyām anurayiṣyamāṇebhyaḥ
Genitiveanurayiṣyamāṇasya anurayiṣyamāṇayoḥ anurayiṣyamāṇānām
Locativeanurayiṣyamāṇe anurayiṣyamāṇayoḥ anurayiṣyamāṇeṣu

Compound anurayiṣyamāṇa -

Adverb -anurayiṣyamāṇam -anurayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria