Declension table of ?anurāgiṇī

Deva

FeminineSingularDualPlural
Nominativeanurāgiṇī anurāgiṇyau anurāgiṇyaḥ
Vocativeanurāgiṇi anurāgiṇyau anurāgiṇyaḥ
Accusativeanurāgiṇīm anurāgiṇyau anurāgiṇīḥ
Instrumentalanurāgiṇyā anurāgiṇībhyām anurāgiṇībhiḥ
Dativeanurāgiṇyai anurāgiṇībhyām anurāgiṇībhyaḥ
Ablativeanurāgiṇyāḥ anurāgiṇībhyām anurāgiṇībhyaḥ
Genitiveanurāgiṇyāḥ anurāgiṇyoḥ anurāgiṇīnām
Locativeanurāgiṇyām anurāgiṇyoḥ anurāgiṇīṣu

Compound anurāgiṇi - anurāgiṇī -

Adverb -anurāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria