Declension table of ?anurāgavatī

Deva

FeminineSingularDualPlural
Nominativeanurāgavatī anurāgavatyau anurāgavatyaḥ
Vocativeanurāgavati anurāgavatyau anurāgavatyaḥ
Accusativeanurāgavatīm anurāgavatyau anurāgavatīḥ
Instrumentalanurāgavatyā anurāgavatībhyām anurāgavatībhiḥ
Dativeanurāgavatyai anurāgavatībhyām anurāgavatībhyaḥ
Ablativeanurāgavatyāḥ anurāgavatībhyām anurāgavatībhyaḥ
Genitiveanurāgavatyāḥ anurāgavatyoḥ anurāgavatīnām
Locativeanurāgavatyām anurāgavatyoḥ anurāgavatīṣu

Compound anurāgavati - anurāgavatī -

Adverb -anurāgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria