Declension table of anurāgavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anurāgavatī | anurāgavatyau | anurāgavatyaḥ |
Vocative | anurāgavati | anurāgavatyau | anurāgavatyaḥ |
Accusative | anurāgavatīm | anurāgavatyau | anurāgavatīḥ |
Instrumental | anurāgavatyā | anurāgavatībhyām | anurāgavatībhiḥ |
Dative | anurāgavatyai | anurāgavatībhyām | anurāgavatībhyaḥ |
Ablative | anurāgavatyāḥ | anurāgavatībhyām | anurāgavatībhyaḥ |
Genitive | anurāgavatyāḥ | anurāgavatyoḥ | anurāgavatīnām |
Locative | anurāgavatyām | anurāgavatyoḥ | anurāgavatīṣu |