Declension table of anurādha

Deva

MasculineSingularDualPlural
Nominativeanurādhaḥ anurādhau anurādhāḥ
Vocativeanurādha anurādhau anurādhāḥ
Accusativeanurādham anurādhau anurādhān
Instrumentalanurādhena anurādhābhyām anurādhaiḥ
Dativeanurādhāya anurādhābhyām anurādhebhyaḥ
Ablativeanurādhāt anurādhābhyām anurādhebhyaḥ
Genitiveanurādhasya anurādhayoḥ anurādhānām
Locativeanurādhe anurādhayoḥ anurādheṣu

Compound anurādha -

Adverb -anurādham -anurādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria