सुबन्तावली ?अनुरणन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुरणनम् अनुरणने अनुरणनानि
सम्बोधनम्अनुरणन अनुरणने अनुरणनानि
द्वितीयाअनुरणनम् अनुरणने अनुरणनानि
तृतीयाअनुरणनेन अनुरणनाभ्याम् अनुरणनैः
चतुर्थीअनुरणनाय अनुरणनाभ्याम् अनुरणनेभ्यः
पञ्चमीअनुरणनात् अनुरणनाभ्याम् अनुरणनेभ्यः
षष्ठीअनुरणनस्य अनुरणनयोः अनुरणनानाम्
सप्तमीअनुरणने अनुरणनयोः अनुरणनेषु

समास अनुरणन

अव्यय ॰अनुरणनम् ॰अनुरणनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria