सुबन्तावली ?अनुपूर्वनाभि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअनुपूर्वनाभि आ अनुपूर्वनाभि ए अनुपूर्वनाभि आः
सम्बोधनम्अनुपूर्वनाभि ए अनुपूर्वनाभि ए अनुपूर्वनाभि आः
द्वितीयाअनुपूर्वनाभि आम् अनुपूर्वनाभि ए अनुपूर्वनाभि आः
तृतीयाअनुपूर्वनाभि अया अनुपूर्वनाभि आभ्याम् अनुपूर्वनाभि आभिः
चतुर्थीअनुपूर्वनाभि आयै अनुपूर्वनाभि आभ्याम् अनुपूर्वनाभि आभ्यः
पञ्चमीअनुपूर्वनाभि आयाः अनुपूर्वनाभि आभ्याम् अनुपूर्वनाभि आभ्यः
षष्ठीअनुपूर्वनाभि आयाः अनुपूर्वनाभि अयोः अनुपूर्वनाभि आनाम्
सप्तमीअनुपूर्वनाभि आयाम् अनुपूर्वनाभि अयोः अनुपूर्वनाभि आसु

अव्यय ॰अनुपूर्वनाभि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria