सुबन्तावली ?अनुपूर्वगात्र

Roma

पुमान्एकद्विबहु
प्रथमाअनुपूर्वगात्रः अनुपूर्वगात्रौ अनुपूर्वगात्राः
सम्बोधनम्अनुपूर्वगात्र अनुपूर्वगात्रौ अनुपूर्वगात्राः
द्वितीयाअनुपूर्वगात्रम् अनुपूर्वगात्रौ अनुपूर्वगात्रान्
तृतीयाअनुपूर्वगात्रेण अनुपूर्वगात्राभ्याम् अनुपूर्वगात्रैः अनुपूर्वगात्रेभिः
चतुर्थीअनुपूर्वगात्राय अनुपूर्वगात्राभ्याम् अनुपूर्वगात्रेभ्यः
पञ्चमीअनुपूर्वगात्रात् अनुपूर्वगात्राभ्याम् अनुपूर्वगात्रेभ्यः
षष्ठीअनुपूर्वगात्रस्य अनुपूर्वगात्रयोः अनुपूर्वगात्राणाम्
सप्तमीअनुपूर्वगात्रे अनुपूर्वगात्रयोः अनुपूर्वगात्रेषु

समास अनुपूर्वगात्र

अव्यय ॰अनुपूर्वगात्रम् ॰अनुपूर्वगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria