सुबन्तावली ?अनुपूर्वदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाअनुपूर्वदंष्ट्रः अनुपूर्वदंष्ट्रौ अनुपूर्वदंष्ट्राः
सम्बोधनम्अनुपूर्वदंष्ट्र अनुपूर्वदंष्ट्रौ अनुपूर्वदंष्ट्राः
द्वितीयाअनुपूर्वदंष्ट्रम् अनुपूर्वदंष्ट्रौ अनुपूर्वदंष्ट्रान्
तृतीयाअनुपूर्वदंष्ट्रेण अनुपूर्वदंष्ट्राभ्याम् अनुपूर्वदंष्ट्रैः अनुपूर्वदंष्ट्रेभिः
चतुर्थीअनुपूर्वदंष्ट्राय अनुपूर्वदंष्ट्राभ्याम् अनुपूर्वदंष्ट्रेभ्यः
पञ्चमीअनुपूर्वदंष्ट्रात् अनुपूर्वदंष्ट्राभ्याम् अनुपूर्वदंष्ट्रेभ्यः
षष्ठीअनुपूर्वदंष्ट्रस्य अनुपूर्वदंष्ट्रयोः अनुपूर्वदंष्ट्राणाम्
सप्तमीअनुपूर्वदंष्ट्रे अनुपूर्वदंष्ट्रयोः अनुपूर्वदंष्ट्रेषु

समास अनुपूर्वदंष्ट्र

अव्यय ॰अनुपूर्वदंष्ट्रम् ॰अनुपूर्वदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria