सुबन्तावली ?अनुप्रीयमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रीयमाणः अनुप्रीयमाणौ अनुप्रीयमाणाः
सम्बोधनम्अनुप्रीयमाण अनुप्रीयमाणौ अनुप्रीयमाणाः
द्वितीयाअनुप्रीयमाणम् अनुप्रीयमाणौ अनुप्रीयमाणान्
तृतीयाअनुप्रीयमाणेन अनुप्रीयमाणाभ्याम् अनुप्रीयमाणैः अनुप्रीयमाणेभिः
चतुर्थीअनुप्रीयमाणाय अनुप्रीयमाणाभ्याम् अनुप्रीयमाणेभ्यः
पञ्चमीअनुप्रीयमाणात् अनुप्रीयमाणाभ्याम् अनुप्रीयमाणेभ्यः
षष्ठीअनुप्रीयमाणस्य अनुप्रीयमाणयोः अनुप्रीयमाणानाम्
सप्तमीअनुप्रीयमाणे अनुप्रीयमाणयोः अनुप्रीयमाणेषु

समास अनुप्रीयमाण

अव्यय ॰अनुप्रीयमाणम् ॰अनुप्रीयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria