सुबन्तावली ?अनुप्रयुज्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमाअनुप्रयुज्यमाना अनुप्रयुज्यमाने अनुप्रयुज्यमानाः
सम्बोधनम्अनुप्रयुज्यमाने अनुप्रयुज्यमाने अनुप्रयुज्यमानाः
द्वितीयाअनुप्रयुज्यमानाम् अनुप्रयुज्यमाने अनुप्रयुज्यमानाः
तृतीयाअनुप्रयुज्यमानया अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानाभिः
चतुर्थीअनुप्रयुज्यमानायै अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानाभ्यः
पञ्चमीअनुप्रयुज्यमानायाः अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानाभ्यः
षष्ठीअनुप्रयुज्यमानायाः अनुप्रयुज्यमानयोः अनुप्रयुज्यमानानाम्
सप्तमीअनुप्रयुज्यमानायाम् अनुप्रयुज्यमानयोः अनुप्रयुज्यमानासु

अव्यय ॰अनुप्रयुज्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria