सुबन्तावली ?अनुप्रयुज्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रयुज्यमानः अनुप्रयुज्यमानौ अनुप्रयुज्यमानाः
सम्बोधनम्अनुप्रयुज्यमान अनुप्रयुज्यमानौ अनुप्रयुज्यमानाः
द्वितीयाअनुप्रयुज्यमानम् अनुप्रयुज्यमानौ अनुप्रयुज्यमानान्
तृतीयाअनुप्रयुज्यमानेन अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानैः अनुप्रयुज्यमानेभिः
चतुर्थीअनुप्रयुज्यमानाय अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानेभ्यः
पञ्चमीअनुप्रयुज्यमानात् अनुप्रयुज्यमानाभ्याम् अनुप्रयुज्यमानेभ्यः
षष्ठीअनुप्रयुज्यमानस्य अनुप्रयुज्यमानयोः अनुप्रयुज्यमानानाम्
सप्तमीअनुप्रयुज्यमाने अनुप्रयुज्यमानयोः अनुप्रयुज्यमानेषु

समास अनुप्रयुज्यमान

अव्यय ॰अनुप्रयुज्यमानम् ॰अनुप्रयुज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria