सुबन्तावली ?अनुप्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रयितव्यः अनुप्रयितव्यौ अनुप्रयितव्याः
सम्बोधनम्अनुप्रयितव्य अनुप्रयितव्यौ अनुप्रयितव्याः
द्वितीयाअनुप्रयितव्यम् अनुप्रयितव्यौ अनुप्रयितव्यान्
तृतीयाअनुप्रयितव्येन अनुप्रयितव्याभ्याम् अनुप्रयितव्यैः अनुप्रयितव्येभिः
चतुर्थीअनुप्रयितव्याय अनुप्रयितव्याभ्याम् अनुप्रयितव्येभ्यः
पञ्चमीअनुप्रयितव्यात् अनुप्रयितव्याभ्याम् अनुप्रयितव्येभ्यः
षष्ठीअनुप्रयितव्यस्य अनुप्रयितव्ययोः अनुप्रयितव्यानाम्
सप्तमीअनुप्रयितव्ये अनुप्रयितव्ययोः अनुप्रयितव्येषु

समास अनुप्रयितव्य

अव्यय ॰अनुप्रयितव्यम् ॰अनुप्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria