सुबन्तावली ?अनुप्रसृप्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रसृप्ती अनुप्रसृप्तिनौ अनुप्रसृप्तिनः
सम्बोधनम्अनुप्रसृप्तिन् अनुप्रसृप्तिनौ अनुप्रसृप्तिनः
द्वितीयाअनुप्रसृप्तिनम् अनुप्रसृप्तिनौ अनुप्रसृप्तिनः
तृतीयाअनुप्रसृप्तिना अनुप्रसृप्तिभ्याम् अनुप्रसृप्तिभिः
चतुर्थीअनुप्रसृप्तिने अनुप्रसृप्तिभ्याम् अनुप्रसृप्तिभ्यः
पञ्चमीअनुप्रसृप्तिनः अनुप्रसृप्तिभ्याम् अनुप्रसृप्तिभ्यः
षष्ठीअनुप्रसृप्तिनः अनुप्रसृप्तिनोः अनुप्रसृप्तिनाम्
सप्तमीअनुप्रसृप्तिनि अनुप्रसृप्तिनोः अनुप्रसृप्तिषु

समास अनुप्रसृप्ति

अव्यय ॰अनुप्रसृप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria