सुबन्तावली ?अनुप्रहृत्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रहृत्यः अनुप्रहृत्यौ अनुप्रहृत्याः
सम्बोधनम्अनुप्रहृत्य अनुप्रहृत्यौ अनुप्रहृत्याः
द्वितीयाअनुप्रहृत्यम् अनुप्रहृत्यौ अनुप्रहृत्यान्
तृतीयाअनुप्रहृत्येन अनुप्रहृत्याभ्याम् अनुप्रहृत्यैः अनुप्रहृत्येभिः
चतुर्थीअनुप्रहृत्याय अनुप्रहृत्याभ्याम् अनुप्रहृत्येभ्यः
पञ्चमीअनुप्रहृत्यात् अनुप्रहृत्याभ्याम् अनुप्रहृत्येभ्यः
षष्ठीअनुप्रहृत्यस्य अनुप्रहृत्ययोः अनुप्रहृत्यानाम्
सप्तमीअनुप्रहृत्ये अनुप्रहृत्ययोः अनुप्रहृत्येषु

समास अनुप्रहृत्य

अव्यय ॰अनुप्रहृत्यम् ॰अनुप्रहृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria