सुबन्तावली ?अनुप्राणिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्राणिष्यन् अनुप्राणिष्यन्तौ अनुप्राणिष्यन्तः
सम्बोधनम्अनुप्राणिष्यन् अनुप्राणिष्यन्तौ अनुप्राणिष्यन्तः
द्वितीयाअनुप्राणिष्यन्तम् अनुप्राणिष्यन्तौ अनुप्राणिष्यतः
तृतीयाअनुप्राणिष्यता अनुप्राणिष्यद्भ्याम् अनुप्राणिष्यद्भिः
चतुर्थीअनुप्राणिष्यते अनुप्राणिष्यद्भ्याम् अनुप्राणिष्यद्भ्यः
पञ्चमीअनुप्राणिष्यतः अनुप्राणिष्यद्भ्याम् अनुप्राणिष्यद्भ्यः
षष्ठीअनुप्राणिष्यतः अनुप्राणिष्यतोः अनुप्राणिष्यताम्
सप्तमीअनुप्राणिष्यति अनुप्राणिष्यतोः अनुप्राणिष्यत्सु

समास अनुप्राणिष्यत्

अव्यय ॰अनुप्राणिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria