Declension table of ?anuprāṇāna

Deva

MasculineSingularDualPlural
Nominativeanuprāṇānaḥ anuprāṇānau anuprāṇānāḥ
Vocativeanuprāṇāna anuprāṇānau anuprāṇānāḥ
Accusativeanuprāṇānam anuprāṇānau anuprāṇānān
Instrumentalanuprāṇānena anuprāṇānābhyām anuprāṇānaiḥ anuprāṇānebhiḥ
Dativeanuprāṇānāya anuprāṇānābhyām anuprāṇānebhyaḥ
Ablativeanuprāṇānāt anuprāṇānābhyām anuprāṇānebhyaḥ
Genitiveanuprāṇānasya anuprāṇānayoḥ anuprāṇānānām
Locativeanuprāṇāne anuprāṇānayoḥ anuprāṇāneṣu

Compound anuprāṇāna -

Adverb -anuprāṇānam -anuprāṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria