Declension table of ?anupastīrṇaśāyinī

Deva

FeminineSingularDualPlural
Nominativeanupastīrṇaśāyinī anupastīrṇaśāyinyau anupastīrṇaśāyinyaḥ
Vocativeanupastīrṇaśāyini anupastīrṇaśāyinyau anupastīrṇaśāyinyaḥ
Accusativeanupastīrṇaśāyinīm anupastīrṇaśāyinyau anupastīrṇaśāyinīḥ
Instrumentalanupastīrṇaśāyinyā anupastīrṇaśāyinībhyām anupastīrṇaśāyinībhiḥ
Dativeanupastīrṇaśāyinyai anupastīrṇaśāyinībhyām anupastīrṇaśāyinībhyaḥ
Ablativeanupastīrṇaśāyinyāḥ anupastīrṇaśāyinībhyām anupastīrṇaśāyinībhyaḥ
Genitiveanupastīrṇaśāyinyāḥ anupastīrṇaśāyinyoḥ anupastīrṇaśāyinīnām
Locativeanupastīrṇaśāyinyām anupastīrṇaśāyinyoḥ anupastīrṇaśāyinīṣu

Compound anupastīrṇaśāyini - anupastīrṇaśāyinī -

Adverb -anupastīrṇaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria