सुबन्तावली ?अनुपस्तीर्णशायिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनुपस्तीर्णशायी अनुपस्तीर्णशायिनौ अनुपस्तीर्णशायिनः
सम्बोधनम्अनुपस्तीर्णशायिन् अनुपस्तीर्णशायिनौ अनुपस्तीर्णशायिनः
द्वितीयाअनुपस्तीर्णशायिनम् अनुपस्तीर्णशायिनौ अनुपस्तीर्णशायिनः
तृतीयाअनुपस्तीर्णशायिना अनुपस्तीर्णशायिभ्याम् अनुपस्तीर्णशायिभिः
चतुर्थीअनुपस्तीर्णशायिने अनुपस्तीर्णशायिभ्याम् अनुपस्तीर्णशायिभ्यः
पञ्चमीअनुपस्तीर्णशायिनः अनुपस्तीर्णशायिभ्याम् अनुपस्तीर्णशायिभ्यः
षष्ठीअनुपस्तीर्णशायिनः अनुपस्तीर्णशायिनोः अनुपस्तीर्णशायिनाम्
सप्तमीअनुपस्तीर्णशायिनि अनुपस्तीर्णशायिनोः अनुपस्तीर्णशायिषु

समास अनुपस्तीर्णशायि

अव्यय ॰अनुपस्तीर्णशायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria