सुबन्तावली ?अनुपलक्ष्यवर्त्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुपलक्ष्यवर्त्म अनुपलक्ष्यवर्त्मनी अनुपलक्ष्यवर्त्मानि
सम्बोधनम्अनुपलक्ष्यवर्त्मन् अनुपलक्ष्यवर्त्म अनुपलक्ष्यवर्त्मनी अनुपलक्ष्यवर्त्मानि
द्वितीयाअनुपलक्ष्यवर्त्म अनुपलक्ष्यवर्त्मनी अनुपलक्ष्यवर्त्मानि
तृतीयाअनुपलक्ष्यवर्त्मना अनुपलक्ष्यवर्त्मभ्याम् अनुपलक्ष्यवर्त्मभिः
चतुर्थीअनुपलक्ष्यवर्त्मने अनुपलक्ष्यवर्त्मभ्याम् अनुपलक्ष्यवर्त्मभ्यः
पञ्चमीअनुपलक्ष्यवर्त्मनः अनुपलक्ष्यवर्त्मभ्याम् अनुपलक्ष्यवर्त्मभ्यः
षष्ठीअनुपलक्ष्यवर्त्मनः अनुपलक्ष्यवर्त्मनोः अनुपलक्ष्यवर्त्मनाम्
सप्तमीअनुपलक्ष्यवर्त्मनि अनुपलक्ष्यवर्त्मनोः अनुपलक्ष्यवर्त्मसु

समास अनुपलक्ष्यवर्त्म

अव्यय ॰अनुपलक्ष्यवर्त्म ॰अनुपलक्ष्यवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria