Declension table of ?anupakāriṇī

Deva

FeminineSingularDualPlural
Nominativeanupakāriṇī anupakāriṇyau anupakāriṇyaḥ
Vocativeanupakāriṇi anupakāriṇyau anupakāriṇyaḥ
Accusativeanupakāriṇīm anupakāriṇyau anupakāriṇīḥ
Instrumentalanupakāriṇyā anupakāriṇībhyām anupakāriṇībhiḥ
Dativeanupakāriṇyai anupakāriṇībhyām anupakāriṇībhyaḥ
Ablativeanupakāriṇyāḥ anupakāriṇībhyām anupakāriṇībhyaḥ
Genitiveanupakāriṇyāḥ anupakāriṇyoḥ anupakāriṇīnām
Locativeanupakāriṇyām anupakāriṇyoḥ anupakāriṇīṣu

Compound anupakāriṇi - anupakāriṇī -

Adverb -anupakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria