Declension table of ?anupahatā

Deva

FeminineSingularDualPlural
Nominativeanupahatā anupahate anupahatāḥ
Vocativeanupahate anupahate anupahatāḥ
Accusativeanupahatām anupahate anupahatāḥ
Instrumentalanupahatayā anupahatābhyām anupahatābhiḥ
Dativeanupahatāyai anupahatābhyām anupahatābhyaḥ
Ablativeanupahatāyāḥ anupahatābhyām anupahatābhyaḥ
Genitiveanupahatāyāḥ anupahatayoḥ anupahatānām
Locativeanupahatāyām anupahatayoḥ anupahatāsu

Adverb -anupahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria