सुबन्तावली ?अनुपघातार्जित

Roma

पुमान्एकद्विबहु
प्रथमाअनुपघातार्जितः अनुपघातार्जितौ अनुपघातार्जिताः
सम्बोधनम्अनुपघातार्जित अनुपघातार्जितौ अनुपघातार्जिताः
द्वितीयाअनुपघातार्जितम् अनुपघातार्जितौ अनुपघातार्जितान्
तृतीयाअनुपघातार्जितेन अनुपघातार्जिताभ्याम् अनुपघातार्जितैः अनुपघातार्जितेभिः
चतुर्थीअनुपघातार्जिताय अनुपघातार्जिताभ्याम् अनुपघातार्जितेभ्यः
पञ्चमीअनुपघातार्जितात् अनुपघातार्जिताभ्याम् अनुपघातार्जितेभ्यः
षष्ठीअनुपघातार्जितस्य अनुपघातार्जितयोः अनुपघातार्जितानाम्
सप्तमीअनुपघातार्जिते अनुपघातार्जितयोः अनुपघातार्जितेषु

समास अनुपघातार्जित

अव्यय ॰अनुपघातार्जितम् ॰अनुपघातार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria