सुबन्तावली ?अनुपगतजर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुपगतजरम् अनुपगतजरे अनुपगतजराणि
सम्बोधनम्अनुपगतजर अनुपगतजरे अनुपगतजराणि
द्वितीयाअनुपगतजरम् अनुपगतजरे अनुपगतजराणि
तृतीयाअनुपगतजरेण अनुपगतजराभ्याम् अनुपगतजरैः
चतुर्थीअनुपगतजराय अनुपगतजराभ्याम् अनुपगतजरेभ्यः
पञ्चमीअनुपगतजरात् अनुपगतजराभ्याम् अनुपगतजरेभ्यः
षष्ठीअनुपगतजरस्य अनुपगतजरयोः अनुपगतजराणाम्
सप्तमीअनुपगतजरे अनुपगतजरयोः अनुपगतजरेषु

समास अनुपगतजर

अव्यय ॰अनुपगतजरम् ॰अनुपगतजरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria