सुबन्तावली अनुलोमप्रतिलोमकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुलोमप्रतिलोमकाव्यम् अनुलोमप्रतिलोमकाव्ये अनुलोमप्रतिलोमकाव्यानि
सम्बोधनम्अनुलोमप्रतिलोमकाव्य अनुलोमप्रतिलोमकाव्ये अनुलोमप्रतिलोमकाव्यानि
द्वितीयाअनुलोमप्रतिलोमकाव्यम् अनुलोमप्रतिलोमकाव्ये अनुलोमप्रतिलोमकाव्यानि
तृतीयाअनुलोमप्रतिलोमकाव्येन अनुलोमप्रतिलोमकाव्याभ्याम् अनुलोमप्रतिलोमकाव्यैः
चतुर्थीअनुलोमप्रतिलोमकाव्याय अनुलोमप्रतिलोमकाव्याभ्याम् अनुलोमप्रतिलोमकाव्येभ्यः
पञ्चमीअनुलोमप्रतिलोमकाव्यात् अनुलोमप्रतिलोमकाव्याभ्याम् अनुलोमप्रतिलोमकाव्येभ्यः
षष्ठीअनुलोमप्रतिलोमकाव्यस्य अनुलोमप्रतिलोमकाव्ययोः अनुलोमप्रतिलोमकाव्यानाम्
सप्तमीअनुलोमप्रतिलोमकाव्ये अनुलोमप्रतिलोमकाव्ययोः अनुलोमप्रतिलोमकाव्येषु

समास अनुलोमप्रतिलोमकाव्य

अव्यय ॰अनुलोमप्रतिलोमकाव्यम् ॰अनुलोमप्रतिलोमकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria